- आर्जवम् _ārjavam
- आर्जवम् [ऋजोर्भावः अण्]1 Straightness; दूरं यात्युदरं च रोमलतिका नेत्रार्जवं धावति S. D.-2 Straightforwardness, rectitude of conduct, uprightness, honesty, sincerity, open-heartedness; आर्जवं कुटिलेषु न नीतिः; अहिंसा क्षान्तिरार्जवं Bg.13.7;16.1;17.4;18.42. क्षेत्रमार्जवस्य K.45; Bh.2.22.-3 Simplicity, humility; कृतानुकारानिव गोभिरार्जवे Ki.4.13; Mv.5.46.-4 Front (Loc. आर्जवे straight in the front); देवदत्तस्यार्जवे ŚB. on MS.1.1.15.
Sanskrit-English dictionary. 2013.